Srimad Bhagavatam Canto 10 Chapter 16 Texts 13-15




Weekly Sanga show

Summary: Śrīmad Bhāgavatam Canto 10 Chapter 16 Texts 13-15   tān ālakṣya bhayodvignā gopā nanda-purogamāḥ vinā rāmeṇa gāḥ kṛṣṇaṁ jñātvā cārayituṁ gatam tair durnimittair nidhanaṁ matvā prāptam atad-vidaḥ tat-prāṇās tan-manaskās te duḥkha-śoka-bhayāturāḥ ā-bāla-vṛddha-vanitāḥ sarve ’ṅga paśu-vṛttayaḥ nirjagmur gokulād dīnāḥ kṛṣṇa-darśana-lālasāḥ   TRANSLATION Seeing the inauspicious omens, Nanda Mahārāja and the other cowherd men were fearful, for...