Srimad Bhagavatam Canto 4 Chapter 9 Text 30




Weekly Sanga show

Summary: Śrīmad Bhāgavatam Canto 4 Chapter 9 Text 30   dhruva uvāca samādhinā naika-bhavena yat padaṁ viduḥ sanandādaya ūrdhva-retasaḥ māsair ahaṁ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅ-matiḥ   TRANSLATION Dhruva Mahārāja thought to himself: To endeavor to be situated in the shade of the lotus feet of the Lord is not an ordinary task, because even...