Weekly Sanga show

Weekly Sanga

Summary: Twice a week Srila Dhanurdhara Swami shares his thoughts and realizations on sacred texts such as Bhagavad-gita, Srimad Bhagavatam, Caitanya-caritamrta and more.

Join Now to Subscribe to this Podcast

Podcasts:

 Krishna Enters the Forest of Vrindavana: Śrīmad-Bhāgavatam Canto 10 Chapter 15 Text 8 – June 21, 2020 | File Type: audio/mpeg | Duration: 1:03:35

Śrīla Dhanurdhara Swami continues with his series “Krishna Enters the Forest of Vrindavana — A Commentary on the 15th Chapter of the Tenth Canto”. Śrīmad-Bhāgavatam Canto 10 Chapter 15 Text 8 dhanyeyam adya dharaṇī tṛṇa-vīrudhas tvat- pāda-spṛśo druma-latāḥ karajābhimṛṣṭāḥ nadyo ’drayaḥ khaga-mṛgāḥ sadayāvalokair gopyo ’ntareṇa bhujayor api yat-spṛhā śrīḥ   TRANSLATION This earth has now...

 Caitanya-bhāgavata Madhya-khaṇḍa Chapter 21 Text 18 – June 21, 2020 | File Type: audio/mpeg | Duration: 1:07:36

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 21 Text 18 muñi mora dāsa āra grantha-bhāgavate yāra bheda āche tāra nāśa bhāla-mate   TRANSLATION “Anyone who discriminates between Me, My servant, and the book Bhāgavatam is certainly destroyed.”

 Caitanya-bhāgavata Madhya-khaṇḍa Chapter 21 Text 12 – June 17, 2020 | File Type: audio/mpeg | Duration: 1:00:26

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 21 Text 12 sarva-bhūta-hṛdaya—jānaye sarva-tattva nā śunaye vyākhyā bhakti-yogera mahattva   TRANSLATION Being situated in the hearts of all living entities, the Lord knows everything. He did not hear the glories of devotional service in recitation.

 Krishna Enters the Forest of Vrindavana: Śrīmad-Bhāgavatam Canto 10 Chapter 15 Text 7 – June 14, 2020 | File Type: audio/mpeg | Duration: 1:13:46

Śrīla Dhanurdhara Swami continues with his series “Krishna Enters the Forest of Vrindavana — A Commentary on the 15th Chapter of the Tenth Canto”. Śrīmad-Bhāgavatam Canto 10 Chapter 15 Text 7 nṛtyanty amī śikhina īḍya mudā hariṇyaḥ kurvanti gopya iva te priyam īkṣaṇena sūktaiś ca kokila-gaṇā gṛham āgatāya dhanyā vanaukasa iyān hi satāṁ nisargaḥ  ...

 Caitanya-bhāgavata Madhya-khaṇḍa Chapter 21 Text 1 – June 14, 2020 | File Type: audio/mpeg | Duration: 1:05:56

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 21 Text 1 jaya jaya nityānanda-prāṇa viśvambhara jaya gadādhara-pati advaita-īśvara   TRANSLATION Lord Viśvambhara, the life and soul of Nityānanda! All glories to the master of Gadādhara and the Lord of Advaita!

 Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 136 – June 10, 2020 | File Type: audio/mpeg | Duration: 1:04:26

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 136 pakṣi-mātra yadi laya caitanyera nāma se-o satya yāibeka caitanyera dhāma   TRANSLATION If even a bird chants Lord Caitanya’s name, it will certainly attain Lord Caitanya’s abode.

 Krishna Enters the Forest of Vrindavana: Śrīmad-Bhāgavatam Canto 10 Chapter 15 Text 5 – June 7, 2020 | File Type: audio/mpeg | Duration: 1:05:01

Śrīla Dhanurdhara Swami continues with his series “Krishna Enters the Forest of Vrindavana — A Commentary on the 15th Chapter of the Tenth Canto”. Śrīmad-Bhāgavatam Canto 10 Chapter 15 Text 5 śrī-bhagavān uvāca aho amī deva-varāmarārcitaṁ pādāmbujaṁ te sumanaḥ-phalārhaṇam namanty upādāya śikhābhir ātmanas tamo-’pahatyai taru-janma yat-kṛtam   TRANSLATION The Supreme Personality of Godhead said: O...

 Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 131 – June 7, 2020 | File Type: audio/mpeg | Duration: 1:08:30

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 131 ye prasāda murāri guptere prabhu kare tāhā vāñche ramā aja ananta śaṅkare   TRANSLATION The mercy that the Lord bestowed on Murāri Gupta is desired by Lakṣmī, Brahmā, Ananta, and Śaṅkara.

 Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Texts 105-112 – June 3, 2020 | File Type: audio/mpeg | Duration: 1:08:05

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Texts 105-112 eka-dina murāri parama-śuddha-mati nija mane mane gaṇe avatāra-sthiti sāṅgopāṅge āchaye yāvat avatāra tāvat cintiye āmi nija-prathikāra nā bujhi kṛṣṇera līlā, kakhana ki kare takhani sṛjiyā līlā, takhani saṁhāre ye sitā lāgiyā mare savaṁśe rāvana āniyā chāḍilā sitā kemana kāraṇa ye yādava-gaṇa nija-prāṇera samāna sākṣāte dekhaye—tā’rā hārāya parāna ataeva yāvat...

 Krishna Enters the Forest of Vrindavana: Śrīmad-Bhāgavatam Canto 10 Chapter 15 Text 4 – May 31, 2020 | File Type: audio/mpeg | Duration: 1:10:29

Śrīla Dhanurdhara Swami continues with his series “Krishna Enters the Forest of Vrindavana — A Commentary on the 15th Chapter of the Tenth Canto”. Śrīmad-Bhāgavatam Canto 10 Chapter 15 Text 4 sa tatra tatrāruṇa-pallava-śriyā phala-prasūnoru-bhareṇa pādayoḥ spṛśac chikhān vīkṣya vanaspatīn mudā smayann ivāhāgra-jam ādi-pūruṣaḥ   TRANSLATION The primeval Lord saw that the stately trees, with...

 Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 89 – May 31, 2020 | File Type: audio/mpeg | Duration: 1:09:56

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 89 jaya-hulāhuli deya pati-vratā-gaṇa mahāpreme bhakta saba karaye krandana   TRANSLATION The chaste wives made auspicious sounds, and all the devotees cried in great ecstatic love.

 Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 71 – May 27, 2020 | File Type: audio/mpeg | Duration: 1:06:56

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 71 kṛpā dekhi’ murāri hailā acetana mahā-preme gupta-goṣṭhī karaye krandana   TRANSLATION When Murāri’s family saw Śrī Mahāprabhu drink water, they began to cry in love.

 Krishna Enters the Forest of Vrindavana: Śrīmad-Bhāgavatam Canto 10 Chapter 15 Text 4 – May 24, 2020 | File Type: audio/mpeg | Duration: 1:22:54

Śrīla Dhanurdhara Swami continues with his series “Krishna Enters the Forest of Vrindavana — A Commentary on the 15th Chapter of the Tenth Canto”. Śrīmad-Bhāgavatam Canto 10 Chapter 15 Text 4 sa tatra tatrāruṇa-pallava-śriyā phala-prasūnoru-bhareṇa pādayoḥ spṛśac chikhān vīkṣya vanaspatīn mudā smayann ivāhāgra-jam ādi-pūruṣaḥ   TRANSLATION The primeval Lord saw that the stately trees, with...

 Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 45 – May 24, 2020 | File Type: audio/mpeg | Duration: 1:10:13

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 45 gupta-lakṣye sabāre śikhāye bhagavān satya mora vigraha, sevaka, līlā, sthāna   TRANSLATION By teaching Murāri, the Supreme Lord taught everyone, “My form, servants, pastimes, and abodes are all eternal.”

 Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 23 – May 20, 2020 | File Type: audio/mpeg | Duration: 1:04:29

Caitanya-bhāgavata Madhya-khaṇḍa Chapter 20 Text 23 āge nityānandera carane namaskari’ pāche vande viśvambhara-caraṇa murāri   TRANSLATION Murāri first offered obeisances at the lotus feet of Nityānanda and then offered obeisances at the lotus feet of Viśvambhara.

Comments

Login or signup comment.